Declension table of ?makhtavatī

Deva

FeminineSingularDualPlural
Nominativemakhtavatī makhtavatyau makhtavatyaḥ
Vocativemakhtavati makhtavatyau makhtavatyaḥ
Accusativemakhtavatīm makhtavatyau makhtavatīḥ
Instrumentalmakhtavatyā makhtavatībhyām makhtavatībhiḥ
Dativemakhtavatyai makhtavatībhyām makhtavatībhyaḥ
Ablativemakhtavatyāḥ makhtavatībhyām makhtavatībhyaḥ
Genitivemakhtavatyāḥ makhtavatyoḥ makhtavatīnām
Locativemakhtavatyām makhtavatyoḥ makhtavatīṣu

Compound makhtavati - makhtavatī -

Adverb -makhtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria