Declension table of ?makhtavat

Deva

NeuterSingularDualPlural
Nominativemakhtavat makhtavantī makhtavatī makhtavanti
Vocativemakhtavat makhtavantī makhtavatī makhtavanti
Accusativemakhtavat makhtavantī makhtavatī makhtavanti
Instrumentalmakhtavatā makhtavadbhyām makhtavadbhiḥ
Dativemakhtavate makhtavadbhyām makhtavadbhyaḥ
Ablativemakhtavataḥ makhtavadbhyām makhtavadbhyaḥ
Genitivemakhtavataḥ makhtavatoḥ makhtavatām
Locativemakhtavati makhtavatoḥ makhtavatsu

Adverb -makhtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria