Declension table of ?makhtavat

Deva

MasculineSingularDualPlural
Nominativemakhtavān makhtavantau makhtavantaḥ
Vocativemakhtavan makhtavantau makhtavantaḥ
Accusativemakhtavantam makhtavantau makhtavataḥ
Instrumentalmakhtavatā makhtavadbhyām makhtavadbhiḥ
Dativemakhtavate makhtavadbhyām makhtavadbhyaḥ
Ablativemakhtavataḥ makhtavadbhyām makhtavadbhyaḥ
Genitivemakhtavataḥ makhtavatoḥ makhtavatām
Locativemakhtavati makhtavatoḥ makhtavatsu

Compound makhtavat -

Adverb -makhtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria