Declension table of ?makhta

Deva

NeuterSingularDualPlural
Nominativemakhtam makhte makhtāni
Vocativemakhta makhte makhtāni
Accusativemakhtam makhte makhtāni
Instrumentalmakhtena makhtābhyām makhtaiḥ
Dativemakhtāya makhtābhyām makhtebhyaḥ
Ablativemakhtāt makhtābhyām makhtebhyaḥ
Genitivemakhtasya makhtayoḥ makhtānām
Locativemakhte makhtayoḥ makhteṣu

Compound makhta -

Adverb -makhtam -makhtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria