Declension table of ?makhitavya

Deva

MasculineSingularDualPlural
Nominativemakhitavyaḥ makhitavyau makhitavyāḥ
Vocativemakhitavya makhitavyau makhitavyāḥ
Accusativemakhitavyam makhitavyau makhitavyān
Instrumentalmakhitavyena makhitavyābhyām makhitavyaiḥ makhitavyebhiḥ
Dativemakhitavyāya makhitavyābhyām makhitavyebhyaḥ
Ablativemakhitavyāt makhitavyābhyām makhitavyebhyaḥ
Genitivemakhitavyasya makhitavyayoḥ makhitavyānām
Locativemakhitavye makhitavyayoḥ makhitavyeṣu

Compound makhitavya -

Adverb -makhitavyam -makhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria