Declension table of ?makhiṣyat

Deva

MasculineSingularDualPlural
Nominativemakhiṣyan makhiṣyantau makhiṣyantaḥ
Vocativemakhiṣyan makhiṣyantau makhiṣyantaḥ
Accusativemakhiṣyantam makhiṣyantau makhiṣyataḥ
Instrumentalmakhiṣyatā makhiṣyadbhyām makhiṣyadbhiḥ
Dativemakhiṣyate makhiṣyadbhyām makhiṣyadbhyaḥ
Ablativemakhiṣyataḥ makhiṣyadbhyām makhiṣyadbhyaḥ
Genitivemakhiṣyataḥ makhiṣyatoḥ makhiṣyatām
Locativemakhiṣyati makhiṣyatoḥ makhiṣyatsu

Compound makhiṣyat -

Adverb -makhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria