Declension table of ?makhiṣyantī

Deva

FeminineSingularDualPlural
Nominativemakhiṣyantī makhiṣyantyau makhiṣyantyaḥ
Vocativemakhiṣyanti makhiṣyantyau makhiṣyantyaḥ
Accusativemakhiṣyantīm makhiṣyantyau makhiṣyantīḥ
Instrumentalmakhiṣyantyā makhiṣyantībhyām makhiṣyantībhiḥ
Dativemakhiṣyantyai makhiṣyantībhyām makhiṣyantībhyaḥ
Ablativemakhiṣyantyāḥ makhiṣyantībhyām makhiṣyantībhyaḥ
Genitivemakhiṣyantyāḥ makhiṣyantyoḥ makhiṣyantīnām
Locativemakhiṣyantyām makhiṣyantyoḥ makhiṣyantīṣu

Compound makhiṣyanti - makhiṣyantī -

Adverb -makhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria