Declension table of ?makhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemakhiṣyamāṇā makhiṣyamāṇe makhiṣyamāṇāḥ
Vocativemakhiṣyamāṇe makhiṣyamāṇe makhiṣyamāṇāḥ
Accusativemakhiṣyamāṇām makhiṣyamāṇe makhiṣyamāṇāḥ
Instrumentalmakhiṣyamāṇayā makhiṣyamāṇābhyām makhiṣyamāṇābhiḥ
Dativemakhiṣyamāṇāyai makhiṣyamāṇābhyām makhiṣyamāṇābhyaḥ
Ablativemakhiṣyamāṇāyāḥ makhiṣyamāṇābhyām makhiṣyamāṇābhyaḥ
Genitivemakhiṣyamāṇāyāḥ makhiṣyamāṇayoḥ makhiṣyamāṇānām
Locativemakhiṣyamāṇāyām makhiṣyamāṇayoḥ makhiṣyamāṇāsu

Adverb -makhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria