Declension table of ?makhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemakhiṣyamāṇam makhiṣyamāṇe makhiṣyamāṇāni
Vocativemakhiṣyamāṇa makhiṣyamāṇe makhiṣyamāṇāni
Accusativemakhiṣyamāṇam makhiṣyamāṇe makhiṣyamāṇāni
Instrumentalmakhiṣyamāṇena makhiṣyamāṇābhyām makhiṣyamāṇaiḥ
Dativemakhiṣyamāṇāya makhiṣyamāṇābhyām makhiṣyamāṇebhyaḥ
Ablativemakhiṣyamāṇāt makhiṣyamāṇābhyām makhiṣyamāṇebhyaḥ
Genitivemakhiṣyamāṇasya makhiṣyamāṇayoḥ makhiṣyamāṇānām
Locativemakhiṣyamāṇe makhiṣyamāṇayoḥ makhiṣyamāṇeṣu

Compound makhiṣyamāṇa -

Adverb -makhiṣyamāṇam -makhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria