Declension table of ?makhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemakhiṣyamāṇaḥ makhiṣyamāṇau makhiṣyamāṇāḥ
Vocativemakhiṣyamāṇa makhiṣyamāṇau makhiṣyamāṇāḥ
Accusativemakhiṣyamāṇam makhiṣyamāṇau makhiṣyamāṇān
Instrumentalmakhiṣyamāṇena makhiṣyamāṇābhyām makhiṣyamāṇaiḥ makhiṣyamāṇebhiḥ
Dativemakhiṣyamāṇāya makhiṣyamāṇābhyām makhiṣyamāṇebhyaḥ
Ablativemakhiṣyamāṇāt makhiṣyamāṇābhyām makhiṣyamāṇebhyaḥ
Genitivemakhiṣyamāṇasya makhiṣyamāṇayoḥ makhiṣyamāṇānām
Locativemakhiṣyamāṇe makhiṣyamāṇayoḥ makhiṣyamāṇeṣu

Compound makhiṣyamāṇa -

Adverb -makhiṣyamāṇam -makhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria