सुबन्तावली ?मखवह्नि

Roma

पुमान्एकद्विबहु
प्रथमामखवह्निः मखवह्नी मखवह्नयः
सम्बोधनम्मखवह्ने मखवह्नी मखवह्नयः
द्वितीयामखवह्निम् मखवह्नी मखवह्नीन्
तृतीयामखवह्निना मखवह्निभ्याम् मखवह्निभिः
चतुर्थीमखवह्नये मखवह्निभ्याम् मखवह्निभ्यः
पञ्चमीमखवह्नेः मखवह्निभ्याम् मखवह्निभ्यः
षष्ठीमखवह्नेः मखवह्न्योः मखवह्नीनाम्
सप्तमीमखवह्नौ मखवह्न्योः मखवह्निषु

समास मखवह्नि

अव्यय ॰मखवह्नि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria