Declension table of ?makhantī

Deva

FeminineSingularDualPlural
Nominativemakhantī makhantyau makhantyaḥ
Vocativemakhanti makhantyau makhantyaḥ
Accusativemakhantīm makhantyau makhantīḥ
Instrumentalmakhantyā makhantībhyām makhantībhiḥ
Dativemakhantyai makhantībhyām makhantībhyaḥ
Ablativemakhantyāḥ makhantībhyām makhantībhyaḥ
Genitivemakhantyāḥ makhantyoḥ makhantīnām
Locativemakhantyām makhantyoḥ makhantīṣu

Compound makhanti - makhantī -

Adverb -makhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria