सुबन्तावली ?मखमुख

Roma

पुमान्एकद्विबहु
प्रथमामखमुखः मखमुखौ मखमुखाः
सम्बोधनम्मखमुख मखमुखौ मखमुखाः
द्वितीयामखमुखम् मखमुखौ मखमुखान्
तृतीयामखमुखेन मखमुखाभ्याम् मखमुखैः मखमुखेभिः
चतुर्थीमखमुखाय मखमुखाभ्याम् मखमुखेभ्यः
पञ्चमीमखमुखात् मखमुखाभ्याम् मखमुखेभ्यः
षष्ठीमखमुखस्य मखमुखयोः मखमुखानाम्
सप्तमीमखमुखे मखमुखयोः मखमुखेषु

समास मखमुख

अव्यय ॰मखमुखम् ॰मखमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria