सुबन्तावली ?मखमथन

Roma

नपुंसकम्एकद्विबहु
प्रथमामखमथनम् मखमथने मखमथनानि
सम्बोधनम्मखमथन मखमथने मखमथनानि
द्वितीयामखमथनम् मखमथने मखमथनानि
तृतीयामखमथनेन मखमथनाभ्याम् मखमथनैः
चतुर्थीमखमथनाय मखमथनाभ्याम् मखमथनेभ्यः
पञ्चमीमखमथनात् मखमथनाभ्याम् मखमथनेभ्यः
षष्ठीमखमथनस्य मखमथनयोः मखमथनानाम्
सप्तमीमखमथने मखमथनयोः मखमथनेषु

समास मखमथन

अव्यय ॰मखमथनम् ॰मखमथनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria