Declension table of makarasaṅkrānti

Deva

FeminineSingularDualPlural
Nominativemakarasaṅkrāntiḥ makarasaṅkrāntī makarasaṅkrāntayaḥ
Vocativemakarasaṅkrānte makarasaṅkrāntī makarasaṅkrāntayaḥ
Accusativemakarasaṅkrāntim makarasaṅkrāntī makarasaṅkrāntīḥ
Instrumentalmakarasaṅkrāntyā makarasaṅkrāntibhyām makarasaṅkrāntibhiḥ
Dativemakarasaṅkrāntyai makarasaṅkrāntaye makarasaṅkrāntibhyām makarasaṅkrāntibhyaḥ
Ablativemakarasaṅkrāntyāḥ makarasaṅkrānteḥ makarasaṅkrāntibhyām makarasaṅkrāntibhyaḥ
Genitivemakarasaṅkrāntyāḥ makarasaṅkrānteḥ makarasaṅkrāntyoḥ makarasaṅkrāntīnām
Locativemakarasaṅkrāntyām makarasaṅkrāntau makarasaṅkrāntyoḥ makarasaṅkrāntiṣu

Compound makarasaṅkrānti -

Adverb -makarasaṅkrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria