Declension table of makarandikā

Deva

FeminineSingularDualPlural
Nominativemakarandikā makarandike makarandikāḥ
Vocativemakarandike makarandike makarandikāḥ
Accusativemakarandikām makarandike makarandikāḥ
Instrumentalmakarandikayā makarandikābhyām makarandikābhiḥ
Dativemakarandikāyai makarandikābhyām makarandikābhyaḥ
Ablativemakarandikāyāḥ makarandikābhyām makarandikābhyaḥ
Genitivemakarandikāyāḥ makarandikayoḥ makarandikānām
Locativemakarandikāyām makarandikayoḥ makarandikāsu

Adverb -makarandikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria