Declension table of makarandavat

Deva

NeuterSingularDualPlural
Nominativemakarandavat makarandavantī makarandavatī makarandavanti
Vocativemakarandavat makarandavantī makarandavatī makarandavanti
Accusativemakarandavat makarandavantī makarandavatī makarandavanti
Instrumentalmakarandavatā makarandavadbhyām makarandavadbhiḥ
Dativemakarandavate makarandavadbhyām makarandavadbhyaḥ
Ablativemakarandavataḥ makarandavadbhyām makarandavadbhyaḥ
Genitivemakarandavataḥ makarandavatoḥ makarandavatām
Locativemakarandavati makarandavatoḥ makarandavatsu

Adverb -makarandavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria