Declension table of makarandadāsa

Deva

MasculineSingularDualPlural
Nominativemakarandadāsaḥ makarandadāsau makarandadāsāḥ
Vocativemakarandadāsa makarandadāsau makarandadāsāḥ
Accusativemakarandadāsam makarandadāsau makarandadāsān
Instrumentalmakarandadāsena makarandadāsābhyām makarandadāsaiḥ makarandadāsebhiḥ
Dativemakarandadāsāya makarandadāsābhyām makarandadāsebhyaḥ
Ablativemakarandadāsāt makarandadāsābhyām makarandadāsebhyaḥ
Genitivemakarandadāsasya makarandadāsayoḥ makarandadāsānām
Locativemakarandadāse makarandadāsayoḥ makarandadāseṣu

Compound makarandadāsa -

Adverb -makarandadāsam -makarandadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria