Declension table of makaraketu

Deva

MasculineSingularDualPlural
Nominativemakaraketuḥ makaraketū makaraketavaḥ
Vocativemakaraketo makaraketū makaraketavaḥ
Accusativemakaraketum makaraketū makaraketūn
Instrumentalmakaraketunā makaraketubhyām makaraketubhiḥ
Dativemakaraketave makaraketubhyām makaraketubhyaḥ
Ablativemakaraketoḥ makaraketubhyām makaraketubhyaḥ
Genitivemakaraketoḥ makaraketvoḥ makaraketūnām
Locativemakaraketau makaraketvoḥ makaraketuṣu

Compound makaraketu -

Adverb -makaraketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria