सुबन्तावली ?मकराकर

Roma

पुमान्एकद्विबहु
प्रथमामकराकरः मकराकरौ मकराकराः
सम्बोधनम्मकराकर मकराकरौ मकराकराः
द्वितीयामकराकरम् मकराकरौ मकराकरान्
तृतीयामकराकरेण मकराकराभ्याम् मकराकरैः मकराकरेभिः
चतुर्थीमकराकराय मकराकराभ्याम् मकराकरेभ्यः
पञ्चमीमकराकरात् मकराकराभ्याम् मकराकरेभ्यः
षष्ठीमकराकरस्य मकराकरयोः मकराकराणाम्
सप्तमीमकराकरे मकराकरयोः मकराकरेषु

समास मकराकर

अव्यय ॰मकराकरम् ॰मकराकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria