सुबन्तावली ?मकक

Roma

पुमान्एकद्विबहु
प्रथमामककः मककौ मककाः
सम्बोधनम्मकक मककौ मककाः
द्वितीयामककम् मककौ मककान्
तृतीयामककेन मककाभ्याम् मककैः मककेभिः
चतुर्थीमककाय मककाभ्याम् मककेभ्यः
पञ्चमीमककात् मककाभ्याम् मककेभ्यः
षष्ठीमककस्य मककयोः मककानाम्
सप्तमीमकके मककयोः मककेषु

समास मकक

अव्यय ॰मककम् ॰मककात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria