Declension table of ?makṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | makṣyamāṇā | makṣyamāṇe | makṣyamāṇāḥ |
Vocative | makṣyamāṇe | makṣyamāṇe | makṣyamāṇāḥ |
Accusative | makṣyamāṇām | makṣyamāṇe | makṣyamāṇāḥ |
Instrumental | makṣyamāṇayā | makṣyamāṇābhyām | makṣyamāṇābhiḥ |
Dative | makṣyamāṇāyai | makṣyamāṇābhyām | makṣyamāṇābhyaḥ |
Ablative | makṣyamāṇāyāḥ | makṣyamāṇābhyām | makṣyamāṇābhyaḥ |
Genitive | makṣyamāṇāyāḥ | makṣyamāṇayoḥ | makṣyamāṇānām |
Locative | makṣyamāṇāyām | makṣyamāṇayoḥ | makṣyamāṇāsu |