Declension table of ?makṣitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | makṣitavat | makṣitavantī makṣitavatī | makṣitavanti |
Vocative | makṣitavat | makṣitavantī makṣitavatī | makṣitavanti |
Accusative | makṣitavat | makṣitavantī makṣitavatī | makṣitavanti |
Instrumental | makṣitavatā | makṣitavadbhyām | makṣitavadbhiḥ |
Dative | makṣitavate | makṣitavadbhyām | makṣitavadbhyaḥ |
Ablative | makṣitavataḥ | makṣitavadbhyām | makṣitavadbhyaḥ |
Genitive | makṣitavataḥ | makṣitavatoḥ | makṣitavatām |
Locative | makṣitavati | makṣitavatoḥ | makṣitavatsu |