Declension table of ?makṣiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | makṣiṣyat | makṣiṣyantī makṣiṣyatī | makṣiṣyanti |
Vocative | makṣiṣyat | makṣiṣyantī makṣiṣyatī | makṣiṣyanti |
Accusative | makṣiṣyat | makṣiṣyantī makṣiṣyatī | makṣiṣyanti |
Instrumental | makṣiṣyatā | makṣiṣyadbhyām | makṣiṣyadbhiḥ |
Dative | makṣiṣyate | makṣiṣyadbhyām | makṣiṣyadbhyaḥ |
Ablative | makṣiṣyataḥ | makṣiṣyadbhyām | makṣiṣyadbhyaḥ |
Genitive | makṣiṣyataḥ | makṣiṣyatoḥ | makṣiṣyatām |
Locative | makṣiṣyati | makṣiṣyatoḥ | makṣiṣyatsu |