Declension table of ?makṣamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | makṣamāṇā | makṣamāṇe | makṣamāṇāḥ |
Vocative | makṣamāṇe | makṣamāṇe | makṣamāṇāḥ |
Accusative | makṣamāṇām | makṣamāṇe | makṣamāṇāḥ |
Instrumental | makṣamāṇayā | makṣamāṇābhyām | makṣamāṇābhiḥ |
Dative | makṣamāṇāyai | makṣamāṇābhyām | makṣamāṇābhyaḥ |
Ablative | makṣamāṇāyāḥ | makṣamāṇābhyām | makṣamāṇābhyaḥ |
Genitive | makṣamāṇāyāḥ | makṣamāṇayoḥ | makṣamāṇānām |
Locative | makṣamāṇāyām | makṣamāṇayoḥ | makṣamāṇāsu |