Declension table of ?majyamāna

Deva

NeuterSingularDualPlural
Nominativemajyamānam majyamāne majyamānāni
Vocativemajyamāna majyamāne majyamānāni
Accusativemajyamānam majyamāne majyamānāni
Instrumentalmajyamānena majyamānābhyām majyamānaiḥ
Dativemajyamānāya majyamānābhyām majyamānebhyaḥ
Ablativemajyamānāt majyamānābhyām majyamānebhyaḥ
Genitivemajyamānasya majyamānayoḥ majyamānānām
Locativemajyamāne majyamānayoḥ majyamāneṣu

Compound majyamāna -

Adverb -majyamānam -majyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria