Declension table of ?majjyamāna

Deva

NeuterSingularDualPlural
Nominativemajjyamānam majjyamāne majjyamānāni
Vocativemajjyamāna majjyamāne majjyamānāni
Accusativemajjyamānam majjyamāne majjyamānāni
Instrumentalmajjyamānena majjyamānābhyām majjyamānaiḥ
Dativemajjyamānāya majjyamānābhyām majjyamānebhyaḥ
Ablativemajjyamānāt majjyamānābhyām majjyamānebhyaḥ
Genitivemajjyamānasya majjyamānayoḥ majjyamānānām
Locativemajjyamāne majjyamānayoḥ majjyamāneṣu

Compound majjyamāna -

Adverb -majjyamānam -majjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria