Declension table of ?majjitavyā

Deva

FeminineSingularDualPlural
Nominativemajjitavyā majjitavye majjitavyāḥ
Vocativemajjitavye majjitavye majjitavyāḥ
Accusativemajjitavyām majjitavye majjitavyāḥ
Instrumentalmajjitavyayā majjitavyābhyām majjitavyābhiḥ
Dativemajjitavyāyai majjitavyābhyām majjitavyābhyaḥ
Ablativemajjitavyāyāḥ majjitavyābhyām majjitavyābhyaḥ
Genitivemajjitavyāyāḥ majjitavyayoḥ majjitavyānām
Locativemajjitavyāyām majjitavyayoḥ majjitavyāsu

Adverb -majjitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria