Declension table of ?majjitavya

Deva

NeuterSingularDualPlural
Nominativemajjitavyam majjitavye majjitavyāni
Vocativemajjitavya majjitavye majjitavyāni
Accusativemajjitavyam majjitavye majjitavyāni
Instrumentalmajjitavyena majjitavyābhyām majjitavyaiḥ
Dativemajjitavyāya majjitavyābhyām majjitavyebhyaḥ
Ablativemajjitavyāt majjitavyābhyām majjitavyebhyaḥ
Genitivemajjitavyasya majjitavyayoḥ majjitavyānām
Locativemajjitavye majjitavyayoḥ majjitavyeṣu

Compound majjitavya -

Adverb -majjitavyam -majjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria