Declension table of ?majjitavatī

Deva

FeminineSingularDualPlural
Nominativemajjitavatī majjitavatyau majjitavatyaḥ
Vocativemajjitavati majjitavatyau majjitavatyaḥ
Accusativemajjitavatīm majjitavatyau majjitavatīḥ
Instrumentalmajjitavatyā majjitavatībhyām majjitavatībhiḥ
Dativemajjitavatyai majjitavatībhyām majjitavatībhyaḥ
Ablativemajjitavatyāḥ majjitavatībhyām majjitavatībhyaḥ
Genitivemajjitavatyāḥ majjitavatyoḥ majjitavatīnām
Locativemajjitavatyām majjitavatyoḥ majjitavatīṣu

Compound majjitavati - majjitavatī -

Adverb -majjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria