Declension table of ?majjitavat

Deva

MasculineSingularDualPlural
Nominativemajjitavān majjitavantau majjitavantaḥ
Vocativemajjitavan majjitavantau majjitavantaḥ
Accusativemajjitavantam majjitavantau majjitavataḥ
Instrumentalmajjitavatā majjitavadbhyām majjitavadbhiḥ
Dativemajjitavate majjitavadbhyām majjitavadbhyaḥ
Ablativemajjitavataḥ majjitavadbhyām majjitavadbhyaḥ
Genitivemajjitavataḥ majjitavatoḥ majjitavatām
Locativemajjitavati majjitavatoḥ majjitavatsu

Compound majjitavat -

Adverb -majjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria