Declension table of ?majjayitavyā

Deva

FeminineSingularDualPlural
Nominativemajjayitavyā majjayitavye majjayitavyāḥ
Vocativemajjayitavye majjayitavye majjayitavyāḥ
Accusativemajjayitavyām majjayitavye majjayitavyāḥ
Instrumentalmajjayitavyayā majjayitavyābhyām majjayitavyābhiḥ
Dativemajjayitavyāyai majjayitavyābhyām majjayitavyābhyaḥ
Ablativemajjayitavyāyāḥ majjayitavyābhyām majjayitavyābhyaḥ
Genitivemajjayitavyāyāḥ majjayitavyayoḥ majjayitavyānām
Locativemajjayitavyāyām majjayitavyayoḥ majjayitavyāsu

Adverb -majjayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria