सुबन्तावली ?मज्जयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामज्जयिष्यन्ती मज्जयिष्यन्त्यौ मज्जयिष्यन्त्यः
सम्बोधनम्मज्जयिष्यन्ति मज्जयिष्यन्त्यौ मज्जयिष्यन्त्यः
द्वितीयामज्जयिष्यन्तीम् मज्जयिष्यन्त्यौ मज्जयिष्यन्तीः
तृतीयामज्जयिष्यन्त्या मज्जयिष्यन्तीभ्याम् मज्जयिष्यन्तीभिः
चतुर्थीमज्जयिष्यन्त्यै मज्जयिष्यन्तीभ्याम् मज्जयिष्यन्तीभ्यः
पञ्चमीमज्जयिष्यन्त्याः मज्जयिष्यन्तीभ्याम् मज्जयिष्यन्तीभ्यः
षष्ठीमज्जयिष्यन्त्याः मज्जयिष्यन्त्योः मज्जयिष्यन्तीनाम्
सप्तमीमज्जयिष्यन्त्याम् मज्जयिष्यन्त्योः मज्जयिष्यन्तीषु

समास मज्जयिष्यन्ति मज्जयिष्यन्ती

अव्यय ॰मज्जयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria