Declension table of ?majjayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemajjayiṣyamāṇā majjayiṣyamāṇe majjayiṣyamāṇāḥ
Vocativemajjayiṣyamāṇe majjayiṣyamāṇe majjayiṣyamāṇāḥ
Accusativemajjayiṣyamāṇām majjayiṣyamāṇe majjayiṣyamāṇāḥ
Instrumentalmajjayiṣyamāṇayā majjayiṣyamāṇābhyām majjayiṣyamāṇābhiḥ
Dativemajjayiṣyamāṇāyai majjayiṣyamāṇābhyām majjayiṣyamāṇābhyaḥ
Ablativemajjayiṣyamāṇāyāḥ majjayiṣyamāṇābhyām majjayiṣyamāṇābhyaḥ
Genitivemajjayiṣyamāṇāyāḥ majjayiṣyamāṇayoḥ majjayiṣyamāṇānām
Locativemajjayiṣyamāṇāyām majjayiṣyamāṇayoḥ majjayiṣyamāṇāsu

Adverb -majjayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria