Declension table of ?majjayat

Deva

NeuterSingularDualPlural
Nominativemajjayat majjayantī majjayatī majjayanti
Vocativemajjayat majjayantī majjayatī majjayanti
Accusativemajjayat majjayantī majjayatī majjayanti
Instrumentalmajjayatā majjayadbhyām majjayadbhiḥ
Dativemajjayate majjayadbhyām majjayadbhyaḥ
Ablativemajjayataḥ majjayadbhyām majjayadbhyaḥ
Genitivemajjayataḥ majjayatoḥ majjayatām
Locativemajjayati majjayatoḥ majjayatsu

Adverb -majjayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria