Declension table of ?majjantī

Deva

FeminineSingularDualPlural
Nominativemajjantī majjantyau majjantyaḥ
Vocativemajjanti majjantyau majjantyaḥ
Accusativemajjantīm majjantyau majjantīḥ
Instrumentalmajjantyā majjantībhyām majjantībhiḥ
Dativemajjantyai majjantībhyām majjantībhyaḥ
Ablativemajjantyāḥ majjantībhyām majjantībhyaḥ
Genitivemajjantyāḥ majjantyoḥ majjantīnām
Locativemajjantyām majjantyoḥ majjantīṣu

Compound majjanti - majjantī -

Adverb -majjanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria