Declension table of ?majjanīyā

Deva

FeminineSingularDualPlural
Nominativemajjanīyā majjanīye majjanīyāḥ
Vocativemajjanīye majjanīye majjanīyāḥ
Accusativemajjanīyām majjanīye majjanīyāḥ
Instrumentalmajjanīyayā majjanīyābhyām majjanīyābhiḥ
Dativemajjanīyāyai majjanīyābhyām majjanīyābhyaḥ
Ablativemajjanīyāyāḥ majjanīyābhyām majjanīyābhyaḥ
Genitivemajjanīyāyāḥ majjanīyayoḥ majjanīyānām
Locativemajjanīyāyām majjanīyayoḥ majjanīyāsu

Adverb -majjanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria