Declension table of ?majjanīya

Deva

NeuterSingularDualPlural
Nominativemajjanīyam majjanīye majjanīyāni
Vocativemajjanīya majjanīye majjanīyāni
Accusativemajjanīyam majjanīye majjanīyāni
Instrumentalmajjanīyena majjanīyābhyām majjanīyaiḥ
Dativemajjanīyāya majjanīyābhyām majjanīyebhyaḥ
Ablativemajjanīyāt majjanīyābhyām majjanīyebhyaḥ
Genitivemajjanīyasya majjanīyayoḥ majjanīyānām
Locativemajjanīye majjanīyayoḥ majjanīyeṣu

Compound majjanīya -

Adverb -majjanīyam -majjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria