Declension table of majjan

Deva

MasculineSingularDualPlural
Nominativemajjā majjānau majjānaḥ
Vocativemajjan majjānau majjānaḥ
Accusativemajjānam majjānau majjñaḥ
Instrumentalmajjñā majjabhyām majjabhiḥ
Dativemajjñe majjabhyām majjabhyaḥ
Ablativemajjñaḥ majjabhyām majjabhyaḥ
Genitivemajjñaḥ majjñoḥ majjñām
Locativemajjñi majjani majjñoḥ majjasu

Compound majja -

Adverb -majjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria