Declension table of ?majitavat

Deva

MasculineSingularDualPlural
Nominativemajitavān majitavantau majitavantaḥ
Vocativemajitavan majitavantau majitavantaḥ
Accusativemajitavantam majitavantau majitavataḥ
Instrumentalmajitavatā majitavadbhyām majitavadbhiḥ
Dativemajitavate majitavadbhyām majitavadbhyaḥ
Ablativemajitavataḥ majitavadbhyām majitavadbhyaḥ
Genitivemajitavataḥ majitavatoḥ majitavatām
Locativemajitavati majitavatoḥ majitavatsu

Compound majitavat -

Adverb -majitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria