Declension table of ?majitā

Deva

FeminineSingularDualPlural
Nominativemajitā majite majitāḥ
Vocativemajite majite majitāḥ
Accusativemajitām majite majitāḥ
Instrumentalmajitayā majitābhyām majitābhiḥ
Dativemajitāyai majitābhyām majitābhyaḥ
Ablativemajitāyāḥ majitābhyām majitābhyaḥ
Genitivemajitāyāḥ majitayoḥ majitānām
Locativemajitāyām majitayoḥ majitāsu

Adverb -majitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria