सुबन्तावली ?मैत्रेयीशाखोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमामैत्रेयीशाखोपनिषत् मैत्रेयीशाखोपनिषदौ मैत्रेयीशाखोपनिषदः
सम्बोधनम्मैत्रेयीशाखोपनिषत् मैत्रेयीशाखोपनिषदौ मैत्रेयीशाखोपनिषदः
द्वितीयामैत्रेयीशाखोपनिषदम् मैत्रेयीशाखोपनिषदौ मैत्रेयीशाखोपनिषदः
तृतीयामैत्रेयीशाखोपनिषदा मैत्रेयीशाखोपनिषद्भ्याम् मैत्रेयीशाखोपनिषद्भिः
चतुर्थीमैत्रेयीशाखोपनिषदे मैत्रेयीशाखोपनिषद्भ्याम् मैत्रेयीशाखोपनिषद्भ्यः
पञ्चमीमैत्रेयीशाखोपनिषदः मैत्रेयीशाखोपनिषद्भ्याम् मैत्रेयीशाखोपनिषद्भ्यः
षष्ठीमैत्रेयीशाखोपनिषदः मैत्रेयीशाखोपनिषदोः मैत्रेयीशाखोपनिषदाम्
सप्तमीमैत्रेयीशाखोपनिषदि मैत्रेयीशाखोपनिषदोः मैत्रेयीशाखोपनिषत्सु

समास मैत्रेयीशाखोपनिषत्

अव्यय ॰मैत्रेयीशाखोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria