Declension table of maitrāvaruṇī

Deva

FeminineSingularDualPlural
Nominativemaitrāvaruṇī maitrāvaruṇyau maitrāvaruṇyaḥ
Vocativemaitrāvaruṇi maitrāvaruṇyau maitrāvaruṇyaḥ
Accusativemaitrāvaruṇīm maitrāvaruṇyau maitrāvaruṇīḥ
Instrumentalmaitrāvaruṇyā maitrāvaruṇībhyām maitrāvaruṇībhiḥ
Dativemaitrāvaruṇyai maitrāvaruṇībhyām maitrāvaruṇībhyaḥ
Ablativemaitrāvaruṇyāḥ maitrāvaruṇībhyām maitrāvaruṇībhyaḥ
Genitivemaitrāvaruṇyāḥ maitrāvaruṇyoḥ maitrāvaruṇīnām
Locativemaitrāvaruṇyām maitrāvaruṇyoḥ maitrāvaruṇīṣu

Compound maitrāvaruṇi - maitrāvaruṇī -

Adverb -maitrāvaruṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria