सुबन्तावली ?मैत्राक्षज्योतिक

Roma

पुमान्एकद्विबहु
प्रथमामैत्राक्षज्योतिकः मैत्राक्षज्योतिकौ मैत्राक्षज्योतिकाः
सम्बोधनम्मैत्राक्षज्योतिक मैत्राक्षज्योतिकौ मैत्राक्षज्योतिकाः
द्वितीयामैत्राक्षज्योतिकम् मैत्राक्षज्योतिकौ मैत्राक्षज्योतिकान्
तृतीयामैत्राक्षज्योतिकेन मैत्राक्षज्योतिकाभ्याम् मैत्राक्षज्योतिकैः मैत्राक्षज्योतिकेभिः
चतुर्थीमैत्राक्षज्योतिकाय मैत्राक्षज्योतिकाभ्याम् मैत्राक्षज्योतिकेभ्यः
पञ्चमीमैत्राक्षज्योतिकात् मैत्राक्षज्योतिकाभ्याम् मैत्राक्षज्योतिकेभ्यः
षष्ठीमैत्राक्षज्योतिकस्य मैत्राक्षज्योतिकयोः मैत्राक्षज्योतिकानाम्
सप्तमीमैत्राक्षज्योतिके मैत्राक्षज्योतिकयोः मैत्राक्षज्योतिकेषु

समास मैत्राक्षज्योतिक

अव्यय ॰मैत्राक्षज्योतिकम् ॰मैत्राक्षज्योतिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria