Declension table of mairāvaṇacaritra

Deva

NeuterSingularDualPlural
Nominativemairāvaṇacaritram mairāvaṇacaritre mairāvaṇacaritrāṇi
Vocativemairāvaṇacaritra mairāvaṇacaritre mairāvaṇacaritrāṇi
Accusativemairāvaṇacaritram mairāvaṇacaritre mairāvaṇacaritrāṇi
Instrumentalmairāvaṇacaritreṇa mairāvaṇacaritrābhyām mairāvaṇacaritraiḥ
Dativemairāvaṇacaritrāya mairāvaṇacaritrābhyām mairāvaṇacaritrebhyaḥ
Ablativemairāvaṇacaritrāt mairāvaṇacaritrābhyām mairāvaṇacaritrebhyaḥ
Genitivemairāvaṇacaritrasya mairāvaṇacaritrayoḥ mairāvaṇacaritrāṇām
Locativemairāvaṇacaritre mairāvaṇacaritrayoḥ mairāvaṇacaritreṣu

Compound mairāvaṇacaritra -

Adverb -mairāvaṇacaritram -mairāvaṇacaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria