सुबन्तावली ?मैन्दहन्

Roma

पुमान्एकद्विबहु
प्रथमामैन्दहा मैन्दहनौ मैन्दहनः
सम्बोधनम्मैन्दहन् मैन्दहनौ मैन्दहनः
द्वितीयामैन्दहनम् मैन्दहनौ मैन्दघ्नः
तृतीयामैन्दघ्ना मैन्दहभ्याम् मैन्दहभिः
चतुर्थीमैन्दघ्ने मैन्दहभ्याम् मैन्दहभ्यः
पञ्चमीमैन्दघ्नः मैन्दहभ्याम् मैन्दहभ्यः
षष्ठीमैन्दघ्नः मैन्दघ्नोः मैन्दघ्नाम्
सप्तमीमैन्दहनि मैन्दघ्नि मैन्दघ्नोः मैन्दहसु

अव्यय ॰मैन्दहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria