Declension table of mahotsava

Deva

MasculineSingularDualPlural
Nominativemahotsavaḥ mahotsavau mahotsavāḥ
Vocativemahotsava mahotsavau mahotsavāḥ
Accusativemahotsavam mahotsavau mahotsavān
Instrumentalmahotsavena mahotsavābhyām mahotsavaiḥ mahotsavebhiḥ
Dativemahotsavāya mahotsavābhyām mahotsavebhyaḥ
Ablativemahotsavāt mahotsavābhyām mahotsavebhyaḥ
Genitivemahotsavasya mahotsavayoḥ mahotsavānām
Locativemahotsave mahotsavayoḥ mahotsaveṣu

Compound mahotsava -

Adverb -mahotsavam -mahotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria