सुबन्तावली ?महोत्पातप्रायश्चित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमामहोत्पातप्रायश्चित्तम् महोत्पातप्रायश्चित्ते महोत्पातप्रायश्चित्तानि
सम्बोधनम्महोत्पातप्रायश्चित्त महोत्पातप्रायश्चित्ते महोत्पातप्रायश्चित्तानि
द्वितीयामहोत्पातप्रायश्चित्तम् महोत्पातप्रायश्चित्ते महोत्पातप्रायश्चित्तानि
तृतीयामहोत्पातप्रायश्चित्तेन महोत्पातप्रायश्चित्ताभ्याम् महोत्पातप्रायश्चित्तैः
चतुर्थीमहोत्पातप्रायश्चित्ताय महोत्पातप्रायश्चित्ताभ्याम् महोत्पातप्रायश्चित्तेभ्यः
पञ्चमीमहोत्पातप्रायश्चित्तात् महोत्पातप्रायश्चित्ताभ्याम् महोत्पातप्रायश्चित्तेभ्यः
षष्ठीमहोत्पातप्रायश्चित्तस्य महोत्पातप्रायश्चित्तयोः महोत्पातप्रायश्चित्तानाम्
सप्तमीमहोत्पातप्रायश्चित्ते महोत्पातप्रायश्चित्तयोः महोत्पातप्रायश्चित्तेषु

समास महोत्पातप्रायश्चित्त

अव्यय ॰महोत्पातप्रायश्चित्तम् ॰महोत्पातप्रायश्चित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria