सुबन्तावली ?महोपस्थानप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमामहोपस्थानप्रयोगः महोपस्थानप्रयोगौ महोपस्थानप्रयोगाः
सम्बोधनम्महोपस्थानप्रयोग महोपस्थानप्रयोगौ महोपस्थानप्रयोगाः
द्वितीयामहोपस्थानप्रयोगम् महोपस्थानप्रयोगौ महोपस्थानप्रयोगान्
तृतीयामहोपस्थानप्रयोगेण महोपस्थानप्रयोगाभ्याम् महोपस्थानप्रयोगैः महोपस्थानप्रयोगेभिः
चतुर्थीमहोपस्थानप्रयोगाय महोपस्थानप्रयोगाभ्याम् महोपस्थानप्रयोगेभ्यः
पञ्चमीमहोपस्थानप्रयोगात् महोपस्थानप्रयोगाभ्याम् महोपस्थानप्रयोगेभ्यः
षष्ठीमहोपस्थानप्रयोगस्य महोपस्थानप्रयोगयोः महोपस्थानप्रयोगाणाम्
सप्तमीमहोपस्थानप्रयोगे महोपस्थानप्रयोगयोः महोपस्थानप्रयोगेषु

समास महोपस्थानप्रयोग

अव्यय ॰महोपस्थानप्रयोगम् ॰महोपस्थानप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria