सुबन्तावली ?महोपनिषद्दीपिका

Roma

स्त्रीएकद्विबहु
प्रथमामहोपनिषद्दीपिका महोपनिषद्दीपिके महोपनिषद्दीपिकाः
सम्बोधनम्महोपनिषद्दीपिके महोपनिषद्दीपिके महोपनिषद्दीपिकाः
द्वितीयामहोपनिषद्दीपिकाम् महोपनिषद्दीपिके महोपनिषद्दीपिकाः
तृतीयामहोपनिषद्दीपिकया महोपनिषद्दीपिकाभ्याम् महोपनिषद्दीपिकाभिः
चतुर्थीमहोपनिषद्दीपिकायै महोपनिषद्दीपिकाभ्याम् महोपनिषद्दीपिकाभ्यः
पञ्चमीमहोपनिषद्दीपिकायाः महोपनिषद्दीपिकाभ्याम् महोपनिषद्दीपिकाभ्यः
षष्ठीमहोपनिषद्दीपिकायाः महोपनिषद्दीपिकयोः महोपनिषद्दीपिकानाम्
सप्तमीमहोपनिषद्दीपिकायाम् महोपनिषद्दीपिकयोः महोपनिषद्दीपिकासु

अव्यय ॰महोपनिषद्दीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria